अथर्ववेद - काण्ड 4/ सूक्त 18/ मन्त्र 7
सूक्त - शुक्रः
देवता - अपामार्गो वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - अपामार्ग सूक्त
अ॑पामा॒र्गोऽप॑ मार्ष्टु क्षेत्रि॒यं श॒पथ॑श्च॒ यः। अपाह॑ यातुधा॒नीरप॒ सर्वा॑ अरा॒य्यः॑ ॥
स्वर सहित पद पाठअ॒पा॒मा॒र्ग: । अप॑ । मा॒र्ष्टु॒ । क्षे॒त्रि॒यम् । श॒पथ॑: । च॒ । य: ।अप॑ । अह॑ । या॒तु॒ऽधा॒नी: । अप॑ । सर्वा॑: । अ॒रा॒य्य᳡: ॥१८.७॥
स्वर रहित मन्त्र
अपामार्गोऽप मार्ष्टु क्षेत्रियं शपथश्च यः। अपाह यातुधानीरप सर्वा अराय्यः ॥
स्वर रहित पद पाठअपामार्ग: । अप । मार्ष्टु । क्षेत्रियम् । शपथ: । च । य: ।अप । अह । यातुऽधानी: । अप । सर्वा: । अराय्य: ॥१८.७॥
अथर्ववेद - काण्ड » 4; सूक्त » 18; मन्त्र » 7
Translation -
Let Apamarga sweep away chronic disease and the trouble which is caused by delirium. Let it remove all the diseases which cause serious troubles and which destroy the glamour of the body.