Loading...
अथर्ववेद > काण्ड 4 > सूक्त 26

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 26/ मन्त्र 2
    सूक्त - मृगारः देवता - द्यावापृथिवी छन्दः - त्रिष्टुप् सूक्तम् - पापमोचन सूक्त

    प्र॑ति॒ष्ठे ह्यभ॑वतं॒ वसू॑नां॒ प्रवृ॑द्धे देवी सुभगे उरूची। द्यावा॑पृथिवी॒ भव॑तं मे स्यो॒ने ते नो॑ मुञ्चत॒मंह॑सः ॥

    स्वर सहित पद पाठ

    प्र॒ति॒स्थे इति॑ प्र॒ति॒ऽस्थे । हि । अभ॑वतम् । वसू॑नाम् । प्रवृ॑ध्दे इति॒ प्रऽवृ॑ध्दे । दे॒वी॒ इति॑ । सु॒भगे॒ इति॑ सुऽभगे । उ॒रू॒ची॒ इति॑ । द्यावा॑पृथिवी॒ इति॑ । भव॑तम् । मे॒ । स्यो॒ने इति॑ ।ते इति॑ । न॒: । मु॒ञ्च॒त॒म् । अंह॑स: ॥२६.२॥


    स्वर रहित मन्त्र

    प्रतिष्ठे ह्यभवतं वसूनां प्रवृद्धे देवी सुभगे उरूची। द्यावापृथिवी भवतं मे स्योने ते नो मुञ्चतमंहसः ॥

    स्वर रहित पद पाठ

    प्रतिस्थे इति प्रतिऽस्थे । हि । अभवतम् । वसूनाम् । प्रवृध्दे इति प्रऽवृध्दे । देवी इति । सुभगे इति सुऽभगे । उरूची इति । द्यावापृथिवी इति । भवतम् । मे । स्योने इति ।ते इति । न: । मुञ्चतम् । अंहस: ॥२६.२॥

    अथर्ववेद - काण्ड » 4; सूक्त » 26; मन्त्र » 2

    Translation -
    These two are the sheltering abode of all the creatures desiring locality to live, they are expansive, wonderous, full of fortunes and far extending. Let these heaven and earth be auspicious to me. Let these twain become the sources of releasing us from grief and troubles.

    इस भाष्य को एडिट करें
    Top