Loading...
अथर्ववेद > काण्ड 4 > सूक्त 31

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 4/ सूक्त 31/ मन्त्र 5
    सूक्त - ब्रह्मास्कन्दः देवता - मन्युः छन्दः - जगती सूक्तम् - सेनानिरीक्षण सूक्त

    वि॑जेष॒कृदिन्द्र॑ इवानवब्र॒वोस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह। प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥

    स्वर सहित पद पाठ

    वि॒जे॒ष॒ऽकृत् । इन्द्र॑:ऽइव । अ॒न॒व॒ऽब्र॒व: । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपा: । भ॒व॒ । इ॒ह । प्रि॒यम् । ते॒ । नाम॑ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स॑म् । यत॑: । आ॒ऽब॒भूथ॑ ॥३१.५॥


    स्वर रहित मन्त्र

    विजेषकृदिन्द्र इवानवब्रवोस्माकं मन्यो अधिपा भवेह। प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥

    स्वर रहित पद पाठ

    विजेषऽकृत् । इन्द्र:ऽइव । अनवऽब्रव: । अस्माकम् । मन्यो इति । अधिऽपा: । भव । इह । प्रियम् । ते । नाम । सहुरे । गृणीमसि । विद्म । तम् । उत्सम् । यत: । आऽबभूथ ॥३१.५॥

    अथर्ववेद - काण्ड » 4; सूक्त » 31; मन्त्र » 5

    Translation -
    Let this zeal which is unyielding and bringing victory like a mighty commander, be here our sovran ruler. Let us praise the dear name of this victorious incitement and we know the spring from which this is born.

    इस भाष्य को एडिट करें
    Top