अथर्ववेद - काण्ड 4/ सूक्त 7/ मन्त्र 1
सूक्त - गरुत्मान्
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - विषनाशन सूक्त
वारि॒दम्वा॑रयातै वर॒णाव॑त्या॒मधि॑। तत्रा॒मृत॒स्यासि॑क्तं॒ तेना॑ ते वारये वि॒षम् ॥
स्वर सहित पद पाठवा: । इ॒दम् । वा॒र॒या॒तै॒ । व॒र॒णऽव॑त्याम् । अधि॑ । तत्र॑ । अ॒मृत॑स्य । आऽसि॑क्तम् । तेन॑ । ते॒ । वा॒र॒ये॒ । वि॒षम् ॥७.१॥
स्वर रहित मन्त्र
वारिदम्वारयातै वरणावत्यामधि। तत्रामृतस्यासिक्तं तेना ते वारये विषम् ॥
स्वर रहित पद पाठवा: । इदम् । वारयातै । वरणऽवत्याम् । अधि । तत्र । अमृतस्य । आऽसिक्तम् । तेन । ते । वारये । विषम् ॥७.१॥
अथर्ववेद - काण्ड » 4; सूक्त » 7; मन्त्र » 1
Translation -
[N.B. Var-navati in this hymn seems to have been used for a group of medicinal plants known at present as Vara, Paths, Vandhya, Karkotaki, Vidanga, Haridra, Kakamachi, Kadyangha, and Chudamani herbs are called as Vara.] This is the water of the water-current mixed with the herb Vara. Therein has been infused the essence of immortality. I, the physician ward off the poisonous effect from you.