Loading...
अथर्ववेद > काण्ड 5 > सूक्त 1

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 1/ मन्त्र 5
    सूक्त - बृहद्दिवोऽथर्वा देवता - वरुणः छन्दः - त्रिष्टुप् सूक्तम् - अमृता सूक्त

    तदू॒ षु ते॑ म॒हत्पृ॑थुज्म॒न्नमः॑ क॒विः काव्ये॑ना कृणोमि। यत्स॒म्यञ्चा॑वभि॒यन्ता॑व॒भि क्षामत्रा॑ म॒ही रोध॑चक्रे वावृ॒धेते॑ ॥

    स्वर सहित पद पाठ

    तत् । ऊं॒ इति॑ । सु । ते॒ । म॒हत् । पृ॒थु॒ऽज्म॒न् । नम॑: । क॒वि: । काव्ये॑न । कृ॒णो॒मि । यत् । स॒म्यञ्चौ॑ । अ॒भि॒ऽयन्तौ॑ । अ॒भि । क्षाम् । अत्र॑ ।म॒ही इति॑ । रोध॑चक्रे॒ इति॒ रोध॑ऽचक्रे । व॒वृ॒धेते॒ इति॑॥१.५॥


    स्वर रहित मन्त्र

    तदू षु ते महत्पृथुज्मन्नमः कविः काव्येना कृणोमि। यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥

    स्वर रहित पद पाठ

    तत् । ऊं इति । सु । ते । महत् । पृथुऽज्मन् । नम: । कवि: । काव्येन । कृणोमि । यत् । सम्यञ्चौ । अभिऽयन्तौ । अभि । क्षाम् । अत्र ।मही इति । रोधचक्रे इति रोधऽचक्रे । ववृधेते इति॥१.५॥

    अथर्ववेद - काण्ड » 5; सूक्त » 1; मन्त्र » 5

    Translation -
    O Almighty God! that is Thy great excellence which I the eulogizer understand and praise through the Vedic speech. I do this so that the two grand globes—these sun and earth having the same duration and moving ever become the source of my growth on this earth.

    इस भाष्य को एडिट करें
    Top