अथर्ववेद - काण्ड 5/ सूक्त 13/ मन्त्र 10
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - निचृद्गायत्री
सूक्तम् - सर्पविषनाशन सूक्त
ता॒बुवं॒ न ता॒बुवं॒ न घेत्त्वम॑सि ता॒बुव॑म्। ता॒बुवे॑नार॒सं वि॒षम् ॥
स्वर सहित पद पाठता॒बुव॑म् । न । ता॒बुव॑म् । न । घ॒ । इत् । त्वम् । अ॒सि॒ । ता॒बुव॑म् । ता॒बुवे॑न । अ॒र॒सम् । वि॒षम् ॥१३.१०॥
स्वर रहित मन्त्र
ताबुवं न ताबुवं न घेत्त्वमसि ताबुवम्। ताबुवेनारसं विषम् ॥
स्वर रहित पद पाठताबुवम् । न । ताबुवम् । न । घ । इत् । त्वम् । असि । ताबुवम् । ताबुवेन । अरसम् । विषम् ॥१३.१०॥
अथर्ववेद - काण्ड » 5; सूक्त » 13; मन्त्र » 10
Translation -
The thing which causes growth and strength is not painful, the snake or its poison is certainly not the thing which destroys the troubles. With Tabuva (lOkI ka tumbaa) the poison of snake becomes ineffectual.