अथर्ववेद - काण्ड 5/ सूक्त 15/ मन्त्र 5
सूक्त - विश्वामित्रः
देवता - मधुलौषधिः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - रोगोपशमन सूक्त
पञ्च॑ च मे पञ्चा॒शच्च॑ मेऽपव॒क्तार॑ ओषधे। ऋत॑जात॒ ऋता॑वरि॒ मधु॑ मे मधु॒ला क॑रः ॥
स्वर सहित पद पाठपञ्च॑ । च॒ । मे॒ । प॒ञ्चा॒शत् । च॒ । मे॒ । अ॒प॒ऽव॒क्तार॑: । ओ॒ष॒धे॒ । ऋत॑ऽजाते । ऋत॑ऽवारि । मधु॑ । मे॒ । म॒धु॒ला । क॒र॒:॥१५.५॥
स्वर रहित मन्त्र
पञ्च च मे पञ्चाशच्च मेऽपवक्तार ओषधे। ऋतजात ऋतावरि मधु मे मधुला करः ॥
स्वर रहित पद पाठपञ्च । च । मे । पञ्चाशत् । च । मे । अपऽवक्तार: । ओषधे । ऋतऽजाते । ऋतऽवारि । मधु । मे । मधुला । कर:॥१५.५॥
अथर्ववेद - काण्ड » 5; सूक्त » 15; मन्त्र » 5
Translation -
Let this Madhula herb used in performing yajna and full of juicy potentialities make us regain health if we are attacked by five diseases or fifty.