Loading...
अथर्ववेद > काण्ड 5 > सूक्त 30

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 30/ मन्त्र 9
    सूक्त - चातनः देवता - आयुः छन्दः - भुरिगनुष्टुप् सूक्तम् - दीर्घायुष्य सूक्त

    अ॑ङ्गभे॒दो अ॑ङ्गज्व॒रो यश्च॑ ते हृदयाम॒यः। यक्ष्मः॑ श्ये॒न इ॑व॒ प्राप॑प्तद्व॒चा सा॒ढः प॑रस्त॒राम् ॥

    स्वर सहित पद पाठ

    अ॒ङ्ग॒ऽभे॒द: । अ॒ङ्ग॒ऽज्व॒र: । य: । च॒ । ते॒ । हृ॒द॒य॒ऽआ॒म॒य: । यक्ष्म॑: । श्ये॒न:ऽइ॑व । प्र । अ॒प॒प्त॒त् । वा॒चा । सा॒ढ: । प॒र॒:ऽत॒राम् ॥३०.९॥


    स्वर रहित मन्त्र

    अङ्गभेदो अङ्गज्वरो यश्च ते हृदयामयः। यक्ष्मः श्येन इव प्रापप्तद्वचा साढः परस्तराम् ॥

    स्वर रहित पद पाठ

    अङ्गऽभेद: । अङ्गऽज्वर: । य: । च । ते । हृदयऽआमय: । यक्ष्म: । श्येन:ऽइव । प्र । अपप्तत् । वाचा । साढ: । पर:ऽतराम् ॥३०.९॥

    अथर्ववेद - काण्ड » 5; सूक्त » 30; मन्त्र » 9

    Translation -
    O man! let your fever having root in the parts of your body pains of joints and the disease of your heart and the consumption uprooted by the medicines and methods describe in the Vedic speech, flee away like the hawk.

    इस भाष्य को एडिट करें
    Top