अथर्ववेद - काण्ड 5/ सूक्त 31/ मन्त्र 11
सूक्त - शुक्रः
देवता - कृत्याप्रतिहरणम्
छन्दः - बृहतीगर्भानुष्टुप्
सूक्तम् - कृत्यापरिहरण सूक्त
यश्च॒कार॒ न श॒शाक॒ कर्तुं॑ श॒श्रे पाद॑म॒ङ्गुरि॑म्। च॒कार॑ भ॒द्रम॒स्मभ्य॑मभ॒गो भग॑वद्भ्यः ॥
स्वर सहित पद पाठय: । च॒कार॑ । न । श॒शाक॑ । कर्तु॑म् । श॒श्रे । पाद॑म् । अ॒ङ्गुरि॑न् । च॒कार॑ । भ॒द्रम् । अ॒स्मभ्य॑म् । अ॒भ॒ग: । भग॑वत्ऽभ्य: ॥३१.११॥
स्वर रहित मन्त्र
यश्चकार न शशाक कर्तुं शश्रे पादमङ्गुरिम्। चकार भद्रमस्मभ्यमभगो भगवद्भ्यः ॥
स्वर रहित पद पाठय: । चकार । न । शशाक । कर्तुम् । शश्रे । पादम् । अङ्गुरिन् । चकार । भद्रम् । अस्मभ्यम् । अभग: । भगवत्ऽभ्य: ॥३१.११॥
अथर्ववेद - काण्ड » 5; सूक्त » 31; मन्त्र » 11
Translation -
He who makes effort to commit this violent act is unable to malarialize it. In this way he himself breaks his foot and his toes. The Unfortunate one in this way does good for us who have all fortunes.