Loading...
अथर्ववेद > काण्ड 5 > सूक्त 7

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 5/ सूक्त 7/ मन्त्र 4
    सूक्त - अथर्वा देवता - सरस्वती छन्दः - पथ्यापङ्क्तिः सूक्तम् - अरातिनाशन सूक्त

    सर॑स्वती॒मनु॑मतिं॒ भगं॒ यन्तो॑ हवामहे। वाचं जु॒ष्टां मधु॑मतीमवादिषं दे॒वानां॑ दे॒वहू॑तिषु ॥

    स्वर सहित पद पाठ

    सर॑स्वतीम् । अनु॑ऽमतिम् । भग॑म् । यन्त॑: । ह॒वा॒म॒हे॒ । वाच॑म् । जु॒ष्टाम् । मधु॑ऽमतीम् । अ॒वा॒दि॒ष॒म् । दे॒वाना॑म् । दे॒वऽहू॑तिषु ॥७.४॥


    स्वर रहित मन्त्र

    सरस्वतीमनुमतिं भगं यन्तो हवामहे। वाचं जुष्टां मधुमतीमवादिषं देवानां देवहूतिषु ॥

    स्वर रहित पद पाठ

    सरस्वतीम् । अनुऽमतिम् । भगम् । यन्त: । हवामहे । वाचम् । जुष्टाम् । मधुऽमतीम् । अवादिषम् । देवानाम् । देवऽहूतिषु ॥७.४॥

    अथर्ववेद - काण्ड » 5; सूक्त » 7; मन्त्र » 4

    Translation -
    We dealing with life’s affairs attain the Vedic speech possessing all Knowledge and Bhaga, the fortune. On the occasions of invocation and supplication we pronounce the word full of sweetness and employed by the learned men.

    इस भाष्य को एडिट करें
    Top