Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 12/ मन्त्र 3
सूक्त - गरुत्मान्
देवता - तक्षकः
छन्दः - अनुष्टुप्
सूक्तम् - सर्पविषनिवारण सूक्त
मध्वा॑ पृञ्चे न॒द्यः पर्व॑ता गि॒रयो॒ मधु॑। मधु॒ परु॑ष्णी॒ शीपा॑ला॒ शमा॒स्ने अ॑स्तु॒ शं हृ॒दे ॥
स्वर सहित पद पाठमध्वा॑ । पृ॒ञ्चे॒ । न॒द्य᳡: । पर्व॑ता: । गि॒रय॑: । मधु॑ । मधु॑ । परु॑ष्णी । शीपा॑ला । शम् । आ॒स्ने । अ॒स्तु॒ । शम् । हृ॒दे ॥१२.३॥
स्वर रहित मन्त्र
मध्वा पृञ्चे नद्यः पर्वता गिरयो मधु। मधु परुष्णी शीपाला शमास्ने अस्तु शं हृदे ॥
स्वर रहित पद पाठमध्वा । पृञ्चे । नद्य: । पर्वता: । गिरय: । मधु । मधु । परुष्णी । शीपाला । शम् । आस्ने । अस्तु । शम् । हृदे ॥१२.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 12; मन्त्र » 3
Translation -
O man! treat you with the water-mixed with honey; let the rivers mountains, hills be sweet ; let the sweet curative medicine be pleasant for your mouth and the medicine bringing sleep be well for your heart.