Loading...
अथर्ववेद > काण्ड 6 > सूक्त 130

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 130/ मन्त्र 1
    सूक्त - अथर्वा देवता - स्मरः छन्दः - विराट्पुरस्ताद्बृहती सूक्तम् - स्मर सूक्त

    र॑थ॒जितां॑ राथजिते॒यीना॑मप्स॒रसा॑म॒यं स्म॒रः। देवाः॒ प्र हि॑णुत स्म॒रम॒सौ मामनु॑ शोचतु ॥

    स्वर सहित पद पाठ

    र॒थ॒ऽजिता॑म् । रा॒थ॒ऽजि॒ते॒यीना॑म् । अ॒प्स॒रसा॑म् । अ॒यम् । स्म॒र: । देवा॑: । प्र । हि॒णु॒त॒ । स्म॒रम् । अ॒सौ । माम् । अनु॑ । शो॒च॒तु॒ ॥१३०.१॥


    स्वर रहित मन्त्र

    रथजितां राथजितेयीनामप्सरसामयं स्मरः। देवाः प्र हिणुत स्मरमसौ मामनु शोचतु ॥

    स्वर रहित पद पाठ

    रथऽजिताम् । राथऽजितेयीनाम् । अप्सरसाम् । अयम् । स्मर: । देवा: । प्र । हिणुत । स्मरम् । असौ । माम् । अनु । शोचतु ॥१३०.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 130; मन्त्र » 1

    Translation -
    This sexual desire is found in increase in the persons who use odoriferous articles and in the women who use fragrant things. Let the physical forces working in the body and in the external world increase this sexual desire (in husband and wife) so that either of them may remember either.

    इस भाष्य को एडिट करें
    Top