Loading...
अथर्ववेद > काण्ड 6 > सूक्त 4

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 4/ मन्त्र 2
    सूक्त - अथर्वा देवता - अंशः, भगः, वरुणः, मित्रम्, अर्यमा, अदितिः, मरुद्गणः छन्दः - संस्तारपङ्क्तिः सूक्तम् - आत्मगोपन सूक्त

    अंशो॒ भगो॒ वरु॑णो मि॒त्रो अ॑र्य॒मादि॑तिः॒ पान्तु॑ म॒रुतः॑। अप॒ तस्य॒ द्वेषो॑ गमेदभि॒ह्रुतो॑ यावय॒च्छत्रु॒मन्ति॑तम् ॥

    स्वर सहित पद पाठ

    अंश॑: । भग॑: । वरु॑ण: । मि॒त्र: । अ॒र्य॒मा । अदि॑ति: । पान्तु॑ । म॒रुत॑: । अप॑ । तस्य॑ । द्वेष॑: । ग॒मे॒त् । अ॒भि॒ऽह्रुत॑: । य॒व॒य॒त् । शत्रु॑म् । अन्ति॑तम् ॥४.२॥


    स्वर रहित मन्त्र

    अंशो भगो वरुणो मित्रो अर्यमादितिः पान्तु मरुतः। अप तस्य द्वेषो गमेदभिह्रुतो यावयच्छत्रुमन्तितम् ॥

    स्वर रहित पद पाठ

    अंश: । भग: । वरुण: । मित्र: । अर्यमा । अदिति: । पान्तु । मरुत: । अप । तस्य । द्वेष: । गमेत् । अभिऽह्रुत: । यवयत् । शत्रुम् । अन्तितम् ॥४.२॥

    अथर्ववेद - काण्ड » 6; सूक्त » 4; मन्त्र » 2

    Translation -
    May the rising sun, the sun of the noon, Oxygen, hydrogen, the sun in the after meridian, the earth and the vital airs guard us (by God’s grace), May the hatred of our oppressors part off and may the enemy who is near us keep off.

    इस भाष्य को एडिट करें
    Top