Loading...
अथर्ववेद > काण्ड 6 > सूक्त 68

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 68/ मन्त्र 3
    सूक्त - अथर्वा देवता - सविता, सोमः, वरुणः छन्दः - अतिजगतीगर्भा त्रिष्टुप् सूक्तम् - वपन सूक्त

    येनाव॑पत्सवि॒ता क्षु॒रेण॒ सोम॑स्य॒ राज्ञो॒ वरु॑णस्य वि॒द्वान्। तेन॑ ब्रह्माणो वपते॒दम॒स्य गोमा॒नश्व॑वान॒यम॑स्तु प्र॒जावा॑न् ॥

    स्वर सहित पद पाठ

    येन॑ । अव॑पत् । स॒वि॒ता । क्षु॒रेण॑ । सोम॑स्य । राज्ञ॑: । वरु॑णस्य । वि॒द्वान् । तेन॑ । ब्र॒ह्मा॒ण॒: । व॒प॒त॒ । इ॒दम् । अ॒स्य । गोऽमा॑न् । अश्व॑ऽवान् । अ॒यम् । अ॒स्तु॒ । प्र॒जाऽवा॑न् ॥६८.३॥


    स्वर रहित मन्त्र

    येनावपत्सविता क्षुरेण सोमस्य राज्ञो वरुणस्य विद्वान्। तेन ब्रह्माणो वपतेदमस्य गोमानश्ववानयमस्तु प्रजावान् ॥

    स्वर रहित पद पाठ

    येन । अवपत् । सविता । क्षुरेण । सोमस्य । राज्ञ: । वरुणस्य । विद्वान् । तेन । ब्रह्माण: । वपत । इदम् । अस्य । गोऽमान् । अश्वऽवान् । अयम् । अस्तु । प्रजाऽवान् ॥६८.३॥

    अथर्ववेद - काण्ड » 6; सूक्त » 68; मन्त्र » 3

    Translation -
    O priests! by that method through which the deligent barber shaves the hair of tender brilliant child, you get the shaving of child accomplished and may this child be blessed with milch kine, horses and progeny.

    इस भाष्य को एडिट करें
    Top