Loading...
अथर्ववेद > काण्ड 6 > सूक्त 84

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 84/ मन्त्र 4
    सूक्त - अङ्गिरा देवता - निर्ऋतिः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - निर्ऋतिमोचन सूक्त

    अ॑य॒स्मये॑ द्रुप॒दे बे॑धिष इ॒हाभिहि॑तो मृ॒त्युभि॒र्ये स॒हस्र॑म्। य॒मेन॒ त्वं पि॒तृभिः॑ संविदा॒न उ॑त्त॒मं नाक॒मधि॑ रोहये॒मम् ॥

    स्वर सहित पद पाठ

    अ॒य॒स्मये॑ । द्रु॒ऽप॒दे । बे॒धि॒षे॒ । इ॒ह । अ॒भिऽहि॑त: । मृ॒त्युऽभि॑: । ये । स॒हस्र॒म् । य॑मेन॑ । त्वम् । पि॒तृऽभि॑: । स॒म्ऽवि॒दा॒न: । उ॒त्ऽत॒मम् । नाक॑म् । अधि॑ । रो॒ह॒य॒ । इ॒मम् ॥८४.४॥


    स्वर रहित मन्त्र

    अयस्मये द्रुपदे बेधिष इहाभिहितो मृत्युभिर्ये सहस्रम्। यमेन त्वं पितृभिः संविदान उत्तमं नाकमधि रोहयेमम् ॥

    स्वर रहित पद पाठ

    अयस्मये । द्रुऽपदे । बेधिषे । इह । अभिऽहित: । मृत्युऽभि: । ये । सहस्रम् । यमेन । त्वम् । पितृऽभि: । सम्ऽविदान: । उत्ऽतमम् । नाकम् । अधि । रोहय । इमम् ॥८४.४॥

    अथर्ववेद - काण्ड » 6; सूक्त » 84; मन्त्र » 4

    Translation -
    This misery of ignorance binds the man in the world which is wrought of iron, the unbreakable elements of nature. In this world the soul in bondages is surrounded with mortalities and inflictions which ate thousand in number. O learned man! enjoying the company of All-controlling Lord and the men of learning and practice mount to this highest state of happiness.

    इस भाष्य को एडिट करें
    Top