Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 12/ मन्त्र 2
वि॒द्म ते॑ सभे॒ नाम॑ न॒रिष्टा॒ नाम॒ वा अ॑सि। ये ते॒ के च॑ सभा॒सद॑स्ते मे सन्तु॒ सवा॑चसः ॥
स्वर सहित पद पाठवि॒द्म । ते॒ । स॒भे॒ । नाम॑ । न॒रिष्टा॑ । नाम॑ । वै । अ॒सि॒ । ये । ते॒ । के । च॒ । स॒भा॒ऽसद॑: । ते । मे॒ । स॒न्तु॒ । सऽवा॑चस: ॥१३.२॥
स्वर रहित मन्त्र
विद्म ते सभे नाम नरिष्टा नाम वा असि। ये ते के च सभासदस्ते मे सन्तु सवाचसः ॥
स्वर रहित पद पाठविद्म । ते । सभे । नाम । नरिष्टा । नाम । वै । असि । ये । ते । के । च । सभाऽसद: । ते । मे । सन्तु । सऽवाचस: ॥१३.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 12; मन्त्र » 2
Translation -
I we know the power and nature of the assembly, it is called Naristha, that which is desired by the people or which remains ever unconquered. Let all the members join this assembly, stand in full agreement with me.