Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 14/ मन्त्र 1
अ॒भि त्यं दे॒वं स॑वि॒तार॑मो॒ण्योः क॒विक्र॑तुम्। अर्चा॑मि स॒त्यस॑वं रत्न॒धाम॒भि प्रि॒यं म॒तिम् ॥
स्वर सहित पद पाठअ॒भि । त्यम् । दे॒वम् । स॒वि॒तार॑म् । ओ॒ण्यो᳡: । क॒विऽक्र॑तुम् । अर्चा॑मि । स॒त्यऽस॑वम् । र॒त्न॒ऽधाम् । अ॒भि । प्रि॒यम् । म॒तिम् ॥१५.१॥
स्वर रहित मन्त्र
अभि त्यं देवं सवितारमोण्योः कविक्रतुम्। अर्चामि सत्यसवं रत्नधामभि प्रियं मतिम् ॥
स्वर रहित पद पाठअभि । त्यम् । देवम् । सवितारम् । ओण्यो: । कविऽक्रतुम् । अर्चामि । सत्यऽसवम् । रत्नऽधाम् । अभि । प्रियम् । मतिम् ॥१५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 14; मन्त्र » 1
Translation -
I supplicate that Creator of the universe who is maker of the heaven and earth, who is exceedingly wise, possessed of all constructive power, the master of all the worldly treasure, dear to all and endowed with innate knowledge.