Loading...
अथर्ववेद > काण्ड 7 > सूक्त 22

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 22/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - ब्रध्नः, उषाः छन्दः - द्विपदैकावसाना विराड्गायत्री सूक्तम् - ज्योति सूक्त

    अ॒यं स॒हस्र॒मा नो॑ दृ॒शे क॑वी॒नां म॒तिर्ज्योति॒र्विध॑र्मणि ॥

    स्वर सहित पद पाठ

    अ॒यम् । स॒हस्र॑म् । आ । न॒: । दृ॒शे । क॒वी॒नाम् । म॒ति: । ज्योति॑: । विऽध॑र्मणि॥ २३.१॥


    स्वर रहित मन्त्र

    अयं सहस्रमा नो दृशे कवीनां मतिर्ज्योतिर्विधर्मणि ॥

    स्वर रहित पद पाठ

    अयम् । सहस्रम् । आ । न: । दृशे । कवीनाम् । मति: । ज्योति: । विऽधर्मणि॥ २३.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 22; मन्त्र » 1

    Translation -
    This Divinity gives thought for seeing reality of the (Sahastan) world and beyond the wise men amongst us. He is the light ranging in all the material objects.

    इस भाष्य को एडिट करें
    Top