अथर्ववेद - काण्ड 7/ सूक्त 5/ मन्त्र 4
यत्पुरु॑षेण ह॒विषा॑ य॒ज्ञं दे॒वा अत॑न्वत। अ॑स्ति॒ नु तस्मा॒दोजी॑यो॒ यद्वि॒हव्ये॑नेजि॒रे ॥
स्वर सहित पद पाठयत् । पुरु॑षेण । ह॒विषा॑ । य॒ज्ञम् ।दे॒वा: । अत॑न्वत । अस्ति॑ । नु । तस्मा॑त् । ओजी॑य: । यत् । वि॒ऽहव्ये॑न । ई॒जि॒रे ॥५.४॥
स्वर रहित मन्त्र
यत्पुरुषेण हविषा यज्ञं देवा अतन्वत। अस्ति नु तस्मादोजीयो यद्विहव्येनेजिरे ॥
स्वर रहित पद पाठयत् । पुरुषेण । हविषा । यज्ञम् ।देवा: । अतन्वत । अस्ति । नु । तस्मात् । ओजीय: । यत् । विऽहव्येन । ईजिरे ॥५.४॥
अथर्ववेद - काण्ड » 7; सूक्त » 5; मन्त्र » 4
Translation -
Since the enlightened persons inspired by Purusha, the universal spirit project the yajna with offer of oblations and since it is performed with an extra-ordinary knowledge therefore it is highly powerful and effectual.