Loading...
अथर्ववेद > काण्ड 7 > सूक्त 58

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 58/ मन्त्र 2
    सूक्त - कौरूपथिः देवता - इन्द्रावरुणौ छन्दः - त्रिष्टुप् सूक्तम् - अन्न सूक्त

    इन्द्रा॑वरुणा मधुमत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम्। इ॒दं वा॒मन्धः॒ परि॑षिक्तमा॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ॥

    स्वर सहित पद पाठ

    इन्द्रा॑वरुणा । मधु॑मत्ऽतमस्य । वृष्ण॑: । सोम॑स्य । वृ॒ष॒णा॒ । आ । वृ॒षे॒था॒म् । इ॒दम् । वा॒म् । अन्ध॑: । परि॑ऽसिक्तम् । आ॒ऽसद्य॑: । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒ये॒था॒म् ॥६०.२॥


    स्वर रहित मन्त्र

    इन्द्रावरुणा मधुमत्तमस्य वृष्णः सोमस्य वृषणा वृषेथाम्। इदं वामन्धः परिषिक्तमासद्यास्मिन्बर्हिषि मादयेथाम् ॥

    स्वर रहित पद पाठ

    इन्द्रावरुणा । मधुमत्ऽतमस्य । वृष्ण: । सोमस्य । वृषणा । आ । वृषेथाम् । इदम् । वाम् । अन्ध: । परिऽसिक्तम् । आऽसद्य: । अस्मिन् । बर्हिषि । मादयेथाम् ॥६०.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 58; मन्त्र » 2

    Translation -
    Let the mighty electricity and air become the source of flowing knowledge of this mighty world which is the fountain of all experience and wisdom or shower through rain sweetest mighty vigor for us. Let the corn irrigated by these two through rain make the people in this world delightful coming to them in plenty.

    इस भाष्य को एडिट करें
    Top