Loading...
अथर्ववेद > काण्ड 7 > सूक्त 66

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 66/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - ब्राह्मणम् छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्म सूक्त

    यद्य॒न्तरि॑क्षे॒ यदि॒ वात॒ आस॒ यदि॑ वृ॒क्षेषु॒ यदि॒ वोल॑पेषु। यदश्र॑वन्प॒शव॑ उ॒द्यमा॑नं॒ तद्ब्राह्म॒णं पुन॑र॒स्मानु॒पैतु॑ ॥

    स्वर सहित पद पाठ

    यदि॑ । अ॒न्‍तरि॑क्षे । यदि॑ । वाते॑ । आस॑ । यदि॑ । वृ॒क्षेषु॑ । यदि॑ । वा॒ । उल॑पेषु । यत् । अश्र॑वन् । प॒शव॑: । उ॒द्यमा॑नम् । तत् । ब्राह्म॑णम् । पुन॑: । अ॒स्मान् । उ॒प॒ऽऐतु॑ ॥६८.१॥


    स्वर रहित मन्त्र

    यद्यन्तरिक्षे यदि वात आस यदि वृक्षेषु यदि वोलपेषु। यदश्रवन्पशव उद्यमानं तद्ब्राह्मणं पुनरस्मानुपैतु ॥

    स्वर रहित पद पाठ

    यदि । अन्‍तरिक्षे । यदि । वाते । आस । यदि । वृक्षेषु । यदि । वा । उलपेषु । यत् । अश्रवन् । पशव: । उद्यमानम् । तत् । ब्राह्मणम् । पुन: । अस्मान् । उपऽऐतु ॥६८.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 66; मन्त्र » 1

    Translation -
    Let always come to us Brahmanam, the omnific Loges, endowed with Divine knowledge which is in the firmament, which is in the air, which is in the trees, which is in the grass and which uttered finds its place in Pashavah, the animal of inarticulate speech and men of articulate speech.

    इस भाष्य को एडिट करें
    Top