Loading...
अथर्ववेद > काण्ड 7 > सूक्त 68

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 68/ मन्त्र 1
    सूक्त - शन्तातिः देवता - सरस्वती छन्दः - अनुष्टुप् सूक्तम् - सरस्वती सूक्त

    सर॑स्वति व्र॒तेषु॑ ते दि॒व्येषु॑ देवि॒ धाम॑सु। जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे॑वि ररास्व नः ॥

    स्वर सहित पद पाठ

    सर॑स्वति । व्र॒तेषु॑ । ते॒ । दि॒व्येषु॑ । दे॒वि॒ । धाम॑ऽसु । जु॒षस्व॑ । ह॒व्यम् । आऽहु॑तम् । प्र॒ऽजाम् । दे॒वि॒ । र॒रा॒स्व॒ । न॒: ॥७०.१॥


    स्वर रहित मन्त्र

    सरस्वति व्रतेषु ते दिव्येषु देवि धामसु। जुषस्व हव्यमाहुतं प्रजां देवि ररास्व नः ॥

    स्वर रहित पद पाठ

    सरस्वति । व्रतेषु । ते । दिव्येषु । देवि । धामऽसु । जुषस्व । हव्यम् । आऽहुतम् । प्रऽजाम् । देवि । ररास्व । न: ॥७०.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 68; मन्त्र » 1

    Translation -
    Let the Vedic speech applied as canon of yajna have the oblation offered in the yajna at the time when applied with its laws its glorious luster of divine light and let this wondrous speech give us progeny.

    इस भाष्य को एडिट करें
    Top