अथर्ववेद - काण्ड 7/ सूक्त 76/ मन्त्र 5
सूक्त - अथर्वा
देवता - जायान्यः, इन्द्रः
छन्दः - भुरिगनुष्टुप्
सूक्तम् - गण्डमालाचिकित्सा सूक्त
वि॒द्म वै ते॑ जायान्य॒ जानं॒ यतो॑ जायान्य॒ जाय॑से। क॒थं ह॒ तत्र॒ त्वं ह॑नो॒ यस्य॑ कृ॒ण्मो ह॒विर्गृ॒हे ॥
स्वर सहित पद पाठवि॒द्म । वै । ते॒ । जा॒या॒न्य॒ । जान॑म् । यत॑: । जा॒या॒न्य॒ । जाय॑से । क॒थम् । ह॒ । तत्र॑ । त्वम् । ह॒न॒: । यस्य॑ । कृ॒ण्म: । ह॒वि: । गृ॒हे ॥८१.१॥
स्वर रहित मन्त्र
विद्म वै ते जायान्य जानं यतो जायान्य जायसे। कथं ह तत्र त्वं हनो यस्य कृण्मो हविर्गृहे ॥
स्वर रहित पद पाठविद्म । वै । ते । जायान्य । जानम् । यत: । जायान्य । जायसे । कथम् । ह । तत्र । त्वम् । हन: । यस्य । कृण्म: । हवि: । गृहे ॥८१.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 76; मन्त्र » 5
Translation -
I, the physician know the cause of scrofula and hence does it springs out. How can it strike the man in whose house we perform yajna and offer oblation.