Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 77/ मन्त्र 2
सूक्त - अङ्गिराः
देवता - मरुद्गणः
छन्दः - त्रिष्टुप्
सूक्तम् - शत्रुनाशन सूक्त
यो नो॒ मर्तो॑ मरुतो दुर्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां॑सति। द्रु॒हः पाशा॒न्प्रति॑ मुञ्चतां॒ स तपि॑ष्ठेन॒ तप॑सा हन्तना॒ तम् ॥
स्वर सहित पद पाठय: । न॒: । मर्त॑: । म॒रु॒त॒: । दु॒:ऽहृ॒णा॒यु: । ति॒र: । चि॒त्तानि॑ । व॒स॒व॒: । जिघां॑सति । द्रु॒ह: । पाशा॑न् । प्रति॑ । मु॒ञ्च॒ता॒म् । स: । तपि॑ष्ठेन । तप॑सा । ह॒न्त॒न॒ । तम् ॥८२.२॥
स्वर रहित मन्त्र
यो नो मर्तो मरुतो दुर्हृणायुस्तिरश्चित्तानि वसवो जिघांसति। द्रुहः पाशान्प्रति मुञ्चतां स तपिष्ठेन तपसा हन्तना तम् ॥
स्वर रहित पद पाठय: । न: । मर्त: । मरुत: । दु:ऽहृणायु: । तिर: । चित्तानि । वसव: । जिघांसति । द्रुह: । पाशान् । प्रति । मुञ्चताम् । स: । तपिष्ठेन । तपसा । हन्तन । तम् ॥८२.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 77; मन्त्र » 2
Translation -
O all-accommodating learned men; let that man who filled with rage against us beyond our thought, Kills our spirit and intentions be entangled in the noose of his own mischief. You smite him down with heat flaming heat of your austerity.