Loading...
अथर्ववेद > काण्ड 7 > सूक्त 93

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 93/ मन्त्र 1
    सूक्त - भृग्वङ्गिराः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - शत्रुनाशन सूक्त

    इन्द्रे॑ण म॒न्युना॑ व॒यम॒भि ष्या॑म पृतन्य॒तः। घ्नन्तो॑ वृ॒त्राण्य॑प्र॒ति ॥

    स्वर सहित पद पाठ

    इन्द्रे॑ण । म॒न्युना॑ । व॒यम् । अ॒भि । स्या॒म॒ । पृ॒तन्य॒त: । घ्नन्त॑: । वृ॒त्राणि॑ । अ॒प्र॒ति ॥९८.१॥


    स्वर रहित मन्त्र

    इन्द्रेण मन्युना वयमभि ष्याम पृतन्यतः। घ्नन्तो वृत्राण्यप्रति ॥

    स्वर रहित पद पाठ

    इन्द्रेण । मन्युना । वयम् । अभि । स्याम । पृतन्यत: । घ्नन्त: । वृत्राणि । अप्रति ॥९८.१॥

    अथर्ववेद - काण्ड » 7; सूक्त » 93; मन्त्र » 1

    Translation -
    With the aid of the effulgent power of Almighty God may we subdue our inimical tendencies destroying completely our internal enemies—passion aversion etc.

    इस भाष्य को एडिट करें
    Top