Loading...
अथर्ववेद > काण्ड 9 > सूक्त 6 > पर्यायः 2

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 9/ सूक्त 6/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - अतिथिः, विद्या छन्दः - विराट्पुरस्ताद्बृहती सूक्तम् - अतिथि सत्कार

    यजमानब्राह्म॒णं वा ए॒तदति॑थिपतिः कुरुते॒ यदा॑हा॒र्याणि॒ प्रेक्ष॑त इ॒दं भूया३ इ॒दा३मिति॑ ॥

    स्वर सहित पद पाठ

    य॒ज॒मा॒न॒ऽब्रा॒ह्म॒णम् । वै । ए॒तत् । अति॑थिऽपति: । कु॒रु॒ते॒ । यत् । आ॒ऽहा॒र्या᳡णि । प्र॒ऽईक्ष॑ते । इ॒दम् । भू॒या॒३: । इ॒दा३म् । इति॑ ॥७.१॥


    स्वर रहित मन्त्र

    यजमानब्राह्मणं वा एतदतिथिपतिः कुरुते यदाहार्याणि प्रेक्षत इदं भूया३ इदा३मिति ॥

    स्वर रहित पद पाठ

    यजमानऽब्राह्मणम् । वै । एतत् । अतिथिऽपति: । कुरुते । यत् । आऽहार्याणि । प्रऽईक्षते । इदम् । भूया३: । इदा३म् । इति ॥७.१॥

    अथर्ववेद - काण्ड » 9; सूक्त » 6; पर्यायः » 2; मन्त्र » 1

    Translation -
    When the host looks at the gift or the utensils to be given to guest, and says more here, yet more here, he does the acts which should do to the priest of yajna (Yajman Brahmana).

    इस भाष्य को एडिट करें
    Top