अथर्ववेद - काण्ड 9/ सूक्त 8/ मन्त्र 3
सूक्त - भृग्वङ्गिराः
देवता - सर्वशीर्षामयापाकरणम्
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मनिवारण सूक्त
यस्य॑ हे॒तोः प्र॒च्यव॑ते॒ यक्ष्मः॑ कर्ण॒त आ॑स्य॒तः। सर्वं॑ शीर्ष॒र्ण्यं ते॒ रोगं॑ ब॒हिर्निर्म॑न्त्रयामहे ॥
स्वर सहित पद पाठयस्य॑ । हे॒तो: । प्र॒ऽच्यव॑ते । यक्ष्म॑: । क॒र्ण॒त: । आ॒स्य॒त: । सर्व॑म् । शी॒र्ष॒ण्य᳡म् । ते॒ । रोग॑म् । ब॒हि: । नि: । म॒न्त्र॒या॒म॒हे॒ ॥१३.३॥
स्वर रहित मन्त्र
यस्य हेतोः प्रच्यवते यक्ष्मः कर्णत आस्यतः। सर्वं शीर्षर्ण्यं ते रोगं बहिर्निर्मन्त्रयामहे ॥
स्वर रहित पद पाठयस्य । हेतो: । प्रऽच्यवते । यक्ष्म: । कर्णत: । आस्यत: । सर्वम् । शीर्षण्यम् । ते । रोगम् । बहि: । नि: । मन्त्रयामहे ॥१३.३॥
अथर्ववेद - काण्ड » 9; सूक्त » 8; मन्त्र » 3
Translation -
O man ! I, the physician with careful treatment drive out from your head all. the diseases which racks the head and make the consumption depart from your ears and mouth which due to that discharge out purified matter.