अथर्ववेद - काण्ड 16/ सूक्त 4/ मन्त्र 6
सूक्त - आदित्य
देवता - आर्ची उष्णिक्
छन्दः - ब्रह्मा
सूक्तम् - दुःख मोचन सूक्त
स्व॒स्त्यद्योषसो॑ दो॒षस॑श्च॒ सर्व॑ आपः॒ सर्व॑गणो अशीय ॥
स्वर सहित पद पाठस्व॒स्ति । अ॒द्य: । उ॒षस॑: । दो॒षस॑: । च॒ । सर्व॑: । आ॒प॒: । सर्व॑ऽगण: । अ॒शी॒य॒ ॥४.६॥
स्वर रहित मन्त्र
स्वस्त्यद्योषसो दोषसश्च सर्व आपः सर्वगणो अशीय ॥
स्वर रहित पद पाठस्वस्ति । अद्य: । उषस: । दोषस: । च । सर्व: । आप: । सर्वऽगण: । अशीय ॥४.६॥
अथर्ववेद - काण्ड » 16; सूक्त » 4; मन्त्र » 6
भाषार्थ -
हे परमेश्वर ! (अद्य) आज (उषसः) उषाएं (दोषसः) और रातें (सर्वः) सब संसार (आपः) सप्त प्राण (स्वस्ति) कल्याणमय हो, (सर्वगणः) सब गणों से सम्पन्न मैं (स्वस्ति, अशीय) कल्याण को प्राप्त होऊं।
टिप्पणी -
[आपः= "आपनानीमान्येव शरीरे षडिन्द्रियाणि विद्या सप्तमी" (निरु० १२।४।३८)। सर्वगणः= मन, बुद्धि, चित्त, अहंकार का गण, पञ्चतन्मात्रागण,पञ्चज्ञानेन्द्रियगण, पञ्चकर्मेन्द्रियगण, पञ्चभूतगण आदि से सम्पन्न]