Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 100/ मन्त्र 2
वार्ण त्वा॑ य॒व्याभि॒र्वर्ध॑न्ति शूर॒ ब्रह्मा॑णि। वा॑वृ॒ध्वांसं॑ चिदद्रिवो दि॒वेदि॑वे ॥
स्वर सहित पद पाठवा: । न । त्वा॒ । य॒व्याभि॑: । वर्ध॑न्ति । शू॒र॒ । ब्रह्मा॑णि । व॒वृध्वांस॑म् । चि॒त् । आ॒द्रि॒ऽव॒: ॥ दि॒वेऽदि॑वे ॥१००.॥
स्वर रहित मन्त्र
वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि। वावृध्वांसं चिदद्रिवो दिवेदिवे ॥
स्वर रहित पद पाठवा: । न । त्वा । यव्याभि: । वर्धन्ति । शूर । ब्रह्माणि । ववृध्वांसम् । चित् । आद्रिऽव: ॥ दिवेऽदिवे ॥१००.॥
अथर्ववेद - काण्ड » 20; सूक्त » 100; मन्त्र » 2
भाषार्थ -
(वाः) जल (न) जैसे (यव्याभिः) नदियों द्वारा (वर्धन्ति) हमें बढ़ाते हैं, वैसे (शूर) हे पराक्रमशील! तथा हे (अद्रिवः) पापविनाशक परमेश्वर! (ब्रह्माणि) ब्रह्मप्रतिपादक स्तोत्र, (वावृध्वांसं त्वा) वृद्धिदायक आपकी महिमा को, (चित्) अवश्य (दिवेदिवे) प्रतिदिन (वर्धन्ति) बढ़ाते हैं।
टिप्पणी -
[वाः=वारि, जल। यव्याः=नदीनाम (निघं০ १.१३)। अद्रिः=अत्तेर्वा स्यात् (निरु০ ४.१.४)। परमेश्वर को अत्ता तथा अन्नाद कहते हैं। यथा—“अत्ता चराचरग्रहणात्” (वेदान्त १.२.९।)]