Sidebar
अथर्ववेद - काण्ड 20/ सूक्त 115/ मन्त्र 1
अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑। अ॒हं सूर्य॑ इवाजनि ॥
स्वर सहित पद पाठअ॒हम् । इत् । हि । पि॒तु: । परि॑ । मे॒धाम् । ऋ॒तस्य॑ । ज॒ग्रभ॑ । अ॒हम् । सूर्य॑:ऽइव । अ॒ज॒नि॒ ॥११५.१॥
स्वर रहित मन्त्र
अहमिद्धि पितुष्परि मेधामृतस्य जग्रभ। अहं सूर्य इवाजनि ॥
स्वर रहित पद पाठअहम् । इत् । हि । पितु: । परि । मेधाम् । ऋतस्य । जग्रभ । अहम् । सूर्य:ऽइव । अजनि ॥११५.१॥
अथर्ववेद - काण्ड » 20; सूक्त » 115; मन्त्र » 1
भाषार्थ -
(अहम्) मैं उपासक ने, (इत् हि) अवश्य (पितुः) परमपिता परमेश्वर से, (ऋतस्य मेधाम्) सत्यज्ञान को (परि जग्रभ) प्राप्त कर लिया है। इसलिए (अहम्) मैं, (सूर्य इव) ज्ञानप्रकाश की दृष्टि से सूर्य के सदृश (अजनि) हो गया हूँ।