Loading...
अथर्ववेद > काण्ड 20 > सूक्त 50

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 50/ मन्त्र 1
    सूक्त - मेधातिथिः देवता - इन्द्रः छन्दः - प्रगाथः सूक्तम् - सूक्त-५०

    कन्नव्यो॑ अत॒सीनां॑ तु॒रो गृ॑णीत॒ मर्त्यः॑। न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्वर्गृ॒णन्त॑ आन॒शुः ॥

    स्वर सहित पद पाठ

    कत् । नव्य॑: । अ॒त॒सीना॑म् । तु॒र: । गृ॒णी॒त॒ । मर्त्य॑: ॥ न॒हि । नु । अ॒स्य॒ । म॒हि॒ऽमान॑म् । इ॒न्द्रि॒यम् । स्व॑: । गृ॒णन्त॑: । आ॒न॒शु: ॥५०.१॥


    स्वर रहित मन्त्र

    कन्नव्यो अतसीनां तुरो गृणीत मर्त्यः। नही न्वस्य महिमानमिन्द्रियं स्वर्गृणन्त आनशुः ॥

    स्वर रहित पद पाठ

    कत् । नव्य: । अतसीनाम् । तुर: । गृणीत । मर्त्य: ॥ नहि । नु । अस्य । महिऽमानम् । इन्द्रियम् । स्व: । गृणन्त: । आनशु: ॥५०.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 50; मन्त्र » 1

    भाषार्थ -
    (अतसीनाम्) आत्मिकशक्ति-सम्पन्न प्रजाओं में (कत्) कौन सा (नव्यः) प्रशंसनीय (मर्त्यः) जन है, जोकि (तुरः) शीघ्र ही, अर्थात् अल्पायु में ही (गृणीत) परमेश्वर के गुणगान करने लगता है। (गृणन्तः) परमेश्वर के गुणगान करते हुए भी, (नू) निश्चय से, (अस्य) इस परमेश्वर की (महिमानम्) को, (इन्द्रियम्) इसके ऐश्वर्य को, (स्वः) और इसके आनन्दमय स्वरूप को (नहि आनशुः) उपासक पूर्णतया नहीं जान सके। [अतसः=The soul (आप्टे)। इन्द्रियम्=धनम् (निघं০ २.१०)।]

    इस भाष्य को एडिट करें
    Top