Loading...
अथर्ववेद > काण्ड 6 > सूक्त 126

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 6/ सूक्त 126/ मन्त्र 1
    सूक्त - अथर्वा देवता - दुन्दुभिः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - दुन्दुभि सूक्त

    उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ वन्वतां॒ विष्ठि॑तं॒ जग॑त्। स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑ सेध॒ शत्रू॑न् ॥

    स्वर सहित पद पाठ

    उप॑ । श्वा॒स॒य॒ । पृ॒थि॒वीम् । उ॒त । द्याम् । पु॒रु॒ऽत्रा । ते॒ । व॒न्व॒ता॒म् । विऽस्थि॑तम् । जग॑त् । स: । दु॒न्दु॒भे॒ । स॒ऽजू: । इन्द्रे॑ण । दे॒वै: । दू॒रात् । दवी॑य: । अप॑ । से॒ध॒ । शत्रू॑न् ॥१२६.१॥


    स्वर रहित मन्त्र

    उप श्वासय पृथिवीमुत द्यां पुरुत्रा ते वन्वतां विष्ठितं जगत्। स दुन्दुभे सजूरिन्द्रेण देवैर्दूराद्दवीयो अप सेध शत्रून् ॥

    स्वर रहित पद पाठ

    उप । श्वासय । पृथिवीम् । उत । द्याम् । पुरुऽत्रा । ते । वन्वताम् । विऽस्थितम् । जगत् । स: । दुन्दुभे । सऽजू: । इन्द्रेण । देवै: । दूरात् । दवीय: । अप । सेध । शत्रून् ॥१२६.१॥

    अथर्ववेद - काण्ड » 6; सूक्त » 126; मन्त्र » 1

    भाषार्थ -
    (दुन्दुभे) हे सैन्य-ढोल ! तू (पृथिवीम् उत द्याम्) पृथिवी और द्योः को (उपश्वासय) गुञ्जा दे, (पुरुत्रा) बहुत प्रदेशों में (विष्ठितम्) विविध स्थानों में स्थित (जगत्) जङ्गम मनुष्य तथा अन्य प्राणी (ते) तेरे घोष की (वन्वताम्१) याचना करें, चाहें। (सः) वह तू (इन्द्रेण) सम्राट् के साथ तथा (देव:) विजिगीषु सैनिकों के (सजू:) साथ मिलकर (शत्रून्) शत्रुओं को (दूराद दवीयः) दूर से दूर (अपसेध) धकेल दे, भगा दे।

    इस भाष्य को एडिट करें
    Top