Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 137/ मन्त्र 3
सूक्त - वीतहव्य
देवता - नितत्नीवनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - केशवर्धन सूक्त
दृंह॒ मूल॒माग्रं॑ यच्छ॒ वि मध्यं॑ यामयौषधे। केशा॑ न॒डा इ॑व वर्धन्तां शी॒र्ष्णस्ते॑ असि॒ताः परि॑ ॥
स्वर सहित पद पाठदृंह॑ । मूल॑म् । आ । अग्र॑म् । य॒च्छ॒ । वि । मध्य॑म् । य॒म॒य॒ । ओ॒ष॒धे॒ । केशा॑: । न॒डा:ऽइ॑व । व॒र्ध॒न्ता॒म् । शी॒र्ष्ण: । ते॒ । अ॒सि॒ता: । परि॑ ॥१३७.३॥
स्वर रहित मन्त्र
दृंह मूलमाग्रं यच्छ वि मध्यं यामयौषधे। केशा नडा इव वर्धन्तां शीर्ष्णस्ते असिताः परि ॥
स्वर रहित पद पाठदृंह । मूलम् । आ । अग्रम् । यच्छ । वि । मध्यम् । यमय । ओषधे । केशा: । नडा:ऽइव । वर्धन्ताम् । शीर्ष्ण: । ते । असिता: । परि ॥१३७.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 137; मन्त्र » 3
भाषार्थ -
(ओषधे) हे ओषधि ! (मूलम्) केशों की जड़ को (दृंह) तु दृढ़ कर, (अग्रम) केशों के अग्रभाग को (आ यच्छ) लम्बा कर, (मध्यम्) केशों के मध्य भाग को (वि यामय) विशेषतया नियन्त्रित कर सुदृढ़ कर (केशाः नड़ इव परि), अर्थ मन्त्र (२) की तरह।]