Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 19/ मन्त्र 2
पव॑मानः पुनातु मा॒ क्रत्वे॒ दक्षा॑य जी॒वसे॑। अथो॑ अरि॒ष्टता॑तये ॥
स्वर सहित पद पाठपव॑मान: । पु॒ना॒तु॒ । मा॒ । क्रत्वे॑ । दक्षा॑य । जी॒वसे॑ । अथो॒ इति॑ । अ॒रि॒ष्टऽता॑तये ॥१९.२॥
स्वर रहित मन्त्र
पवमानः पुनातु मा क्रत्वे दक्षाय जीवसे। अथो अरिष्टतातये ॥
स्वर रहित पद पाठपवमान: । पुनातु । मा । क्रत्वे । दक्षाय । जीवसे । अथो इति । अरिष्टऽतातये ॥१९.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 19; मन्त्र » 2
भाषार्थ -
(पवमानः) पवित्र करने वाला परमेश्वर (मा) मुझे (पुनातु) पवित्र करे (क्रत्वे) पवित्र कर्म करने के लिये, पवित्र प्रज्ञा की प्राप्ति के लिये (दक्षाय) वृद्धि के लिये, (जीवसे) पवित्र जीवन के लिये, (अयो) और (अरिष्टतातये) अहिंसा के विस्तार के लिये।
टिप्पणी -
[ऋतु = कर्मनाम; प्रज्ञानाम (निघं० २।१;३।९)। दक्षाय =दक्ष वृद्धौ (भ्वादिः)। अरिष्ट = रिष हिंसार्थः, तदभावः (भ्वादिः), तस्य ताति: विस्तारः (तनु विस्तारे, तनादिः), अथवा "तातिः" = प्रत्ययः, करणार्थे ("शिवशमरिष्टस्य करे", अष्टा० ४।४।१४३)] अधिक पवित्रता के लिये पुनः परमेश्वर से प्रार्थना की गई है।