Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 43/ मन्त्र 2
सूक्त - भृग्वङ्गिरा
देवता - मन्युशमनम्
छन्दः - अनुष्टुप्
सूक्तम् - मन्युशमन सूक्त
अ॒यं यो भूरि॑मूलः समु॒द्रम॑व॒तिष्ठ॑ति। द॒र्भः पृ॑थि॒व्या उत्थि॑तो मन्यु॒शम॑न उच्यते ॥
स्वर सहित पद पाठअ॒यम् । य: । भूरि॑ऽमूल: । स॒मु॒द्रम् । अ॒व॒ऽतिष्ठ॑ति । द॒र्भ: । पृ॒थि॒व्या: । उत्थि॑त: । म॒न्यु॒ऽशम॑न: । उ॒च्य॒ते॒ ॥४३.२॥
स्वर रहित मन्त्र
अयं यो भूरिमूलः समुद्रमवतिष्ठति। दर्भः पृथिव्या उत्थितो मन्युशमन उच्यते ॥
स्वर रहित पद पाठअयम् । य: । भूरिऽमूल: । समुद्रम् । अवऽतिष्ठति । दर्भ: । पृथिव्या: । उत्थित: । मन्युऽशमन: । उच्यते ॥४३.२॥
अथर्ववेद - काण्ड » 6; सूक्त » 43; मन्त्र » 2
भाषार्थ -
(अयम्) यह (यः) जो (भः) दर्भ (भूरिमूलः ) नाना जड़ों वाला (समुद्रम् ) उदकभूयिष्ठ प्रदेश को (अव अवक्रम्य) प्राप्त कर ( तिष्ठति ) स्थित होता है, और (पृथिव्याः) पृथिवी से (उत्थितः) ऊपर की ओर स्थित होता है, उठता है, वह (मन्युशमन उच्यते) “मन्युशमन" कहा जाता है।
टिप्पणी -
[पैप्पलाद शाखा में "समुद्रम्" के स्थान में "पृथिव्याम्" पाठ है; समुद्रमवतिष्ठति = अथवा जलभूषिष्ठ प्रदेश को प्राप्त कर, जड़ों को अवस्तात् कर स्थित होता है।]