Sidebar
अथर्ववेद - काण्ड 6/ सूक्त 85/ मन्त्र 3
सूक्त - अथर्वा
देवता - वनस्पतिः
छन्दः - अनुष्टुप्
सूक्तम् - यक्ष्मानाशन सूक्त
यथा॑ वृ॒त्र इ॒मा आप॑स्त॒स्तम्भ॑ वि॒श्वधा॑ य॒तीः।ए॒वा ते॑ अ॒ग्निना॒ यक्ष्मं॑ वैश्वान॒रेण॑ वारये ॥
स्वर सहित पद पाठयथा॑ । वृ॒त्र: । इ॒मा: । आप॑: । त॒स्तम्भ॑ । वि॒श्वधा॑ । य॒ती: । ए॒व । ते॒ । अ॒ग्निना॑ । यक्ष्म॑म् । वै॒श्वा॒न॒रेण॑ । वा॒र॒ये॒ ॥८५.३॥
स्वर रहित मन्त्र
यथा वृत्र इमा आपस्तस्तम्भ विश्वधा यतीः।एवा ते अग्निना यक्ष्मं वैश्वानरेण वारये ॥
स्वर रहित पद पाठयथा । वृत्र: । इमा: । आप: । तस्तम्भ । विश्वधा । यती: । एव । ते । अग्निना । यक्ष्मम् । वैश्वानरेण । वारये ॥८५.३॥
अथर्ववेद - काण्ड » 6; सूक्त » 85; मन्त्र » 3
भाषार्थ -
(यथा) जैसे (वृत्रः) आवरण करनेवाले मेघ ने (विश्वधा) सब के धारण-पोषक (यती:) तथा सर्वत्र गतिशील (इमाः आप: [अपः]) इन जलों को (तस्तम्भ) रोका है, (एव) इसी प्रकार (ते यक्ष्मम्) तेरे यक्षम को (वैश्वानरेण अग्निना) वैश्वानर अग्नि द्वारा (वारये) मैं निवारित करता हूँ।
टिप्पणी -
[वृत्रः= 'मेघ इति नैरुक्ताः' (२।५।१६)। विश्वधा= विश्व + डुधाञ् धारणपोषणयोः (जुहोत्यादिः)। यतो:१= इण् गतौ+ शतृ (स्त्रियाम्)२। वैश्वानर अग्नियां तीन हैं, पार्थिव अर्थात् यज्ञियाग्नि, वैद्युत तथा आदित्य। यथा 'यस्तु सुक्त भजते यस्मै हविनिरूप्यतेऽयमेव सोऽग्निर्वैश्वानरः। निपातमेवैते उत्तरे ज्योतिषी एतेन नामधेयेन भजेते' (निरुक्त ७।२।३१)। मन्त्र २ में 'सर्वेषां देवानाम्' के उदाहरणरूप में मन्त्र ३ में 'वैश्वानर अग्नि' पठित हैं]। [१. यण "इणो यण्"(अष्टा० ६॥४॥८१)। २. ऋनेभ्यो ङीप् (अष्टा० ४।१।५)।]