Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 63/ मन्त्र 1
पृ॑तना॒जितं॒ सह॑मानम॒ग्निमु॒क्थ्यैर्ह॑वामहे पर॒मात्स॒धस्था॑त्। स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वोऽति॑ दुरि॒तान्य॒ग्निः ॥
स्वर सहित पद पाठपृ॒त॒ना॒ऽजित॑म् । सह॑मानम् । अ॒ग्निम् । उ॒क्थै: । ह॒वा॒म॒हे॒ । प॒र॒मात् । स॒धऽस्था॑त्। स: । न॒: । प॒र्ष॒त् । अति॑ । दु॒:ऽगानि॑ । विश्वा॑ । क्षाम॑त् । दे॒व: । अति॑ । दु॒:ऽ0इ॒तानि॑ । अ॒ग्नि: ॥६५.१॥
स्वर रहित मन्त्र
पृतनाजितं सहमानमग्निमुक्थ्यैर्हवामहे परमात्सधस्थात्। स नः पर्षदति दुर्गाणि विश्वा क्षामद्देवोऽति दुरितान्यग्निः ॥
स्वर रहित पद पाठपृतनाऽजितम् । सहमानम् । अग्निम् । उक्थै: । हवामहे । परमात् । सधऽस्थात्। स: । न: । पर्षत् । अति । दु:ऽगानि । विश्वा । क्षामत् । देव: । अति । दु:ऽ0इतानि । अग्नि: ॥६५.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 63; मन्त्र » 1
भाषार्थ -
(पृतनाजितम्) सेनाविजयी, (सहमानम्) पराभवकारी अथवा सहनशील (अग्निम्) अग्रणी को (परमात् सधस्थात्) दूर देश से भी (उक्थैः) स्तुतिवचनों द्वारा (हवामहे) हम बुला लाते हैं । (सः) वह (नः) हमें (विश्वा दुर्गाणि) सब दुर्गम कष्टों से (अति पर्षत्) पार करे, (अग्निः देवः) वह अग्रणी-देव (दुरितानि) हमारे कष्टों को (अति क्षामत्) पूर्णतया क्षीण कर दे।
टिप्पणी -
[राष्ट्र के विपत्तिग्रस्त होने पर दूरदेशस्थ योग्य व्यक्ति को भी प्रार्थित कर आना चाहिये। क्षामत् = क्षै क्षये (भ्वादिः) + क्तः। "क्षायो मः” (अष्टा० ८।२।५३) द्वारा क्त के "त" को "म"। “तत् करोति” अर्थ में णिच्, लेट्, तिप् के "इ" का लोप (इतश्च लोपः ०अष्टा० ३।४९७) अट् "णि" का लोप (सायण)]।