Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 64/ मन्त्र 2
सूक्त - यमः
देवता - आपः, अग्निः
छन्दः - न्युङ्कुसारिणी बृहती
सूक्तम् - पापमोचन सूक्त
इ॒दं यत्कृ॒ष्णः श॒कुनि॑र॒वामृ॑क्षन्निरृते ते॒ मुखे॑न। अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒ गार्ह॑पत्यः॒ प्र मु॑ञ्चतु ॥
स्वर सहित पद पाठइ॒दम् । यत् । कृ॒ष्ण: । श॒कुनि॑: । अ॒व॒ऽअमृ॑क्षत् । नि॒:ऽऋ॒ते॒ । ते॒ । मुखे॑न । अ॒ग्नि: । मा॒ । तस्मा॑त् । एन॑स: । गार्ह॑ऽपत्य: । प्र । मु॒ञ्च॒तु॒ ॥६६.२॥
स्वर रहित मन्त्र
इदं यत्कृष्णः शकुनिरवामृक्षन्निरृते ते मुखेन। अग्निर्मा तस्मादेनसो गार्हपत्यः प्र मुञ्चतु ॥
स्वर रहित पद पाठइदम् । यत् । कृष्ण: । शकुनि: । अवऽअमृक्षत् । नि:ऽऋते । ते । मुखेन । अग्नि: । मा । तस्मात् । एनस: । गार्हऽपत्य: । प्र । मुञ्चतु ॥६६.२॥
अथर्ववेद - काण्ड » 7; सूक्त » 64; मन्त्र » 2
भाषार्थ -
(निर्ऋते) हे कृच्छापत्ति ! (ते मुखेन) तेरे मुख द्वारा (इंद यत्) यह जो (कृष्णः शकुनिः) शक्तिशाली काला तमोगुण (अवामृक्षत्) मेरे निचले अङ्गों में आ लगा है, (तस्मात् एनसः) उस पाप से (गार्हपत्य अग्निः) ब्रह्माण्ड गृह का पति [अग्नि [भस्मीभूत कर] (मा) मुझे (प्रमुञ्चतु) प्रमुक्त कर दे, छुड़ा दे।
टिप्पणी -
[मुखेन= प्रेरणा द्वारा। मुख द्वारा प्रेरणा दी जाती है, मानो कृच्छ्रापत्ति ने हे तमोगुण ! तुझे प्रेरित किया है। अव=नीचे के अङ्ग= मूत्राङ्ग तथा जङ्घा पाद आदि। पापकर्म के लिये पापस्थान पर चलकर जाना होता है। अग्नि परमेश्वर (यजु० ३२।१)। आपः द्वारा पाप = मल धोया जाता है, अग्नि द्वारा वह भस्मीभूत किया जाता है। अवामृक्षत् = अव + अट् (लुङ, लकार) + मृश आमर्शने (छूना) + क्सः (अष्टा० ३।१।४५)]।