Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 71/ मन्त्र 1
परि॑ त्वाग्ने॒ पुरं॑ व॒यं विप्रं॑ सहस्य धीमहि। धृ॒षद्व॑र्णं दि॒वेदि॑वे ह॒न्तारं॑ भङ्गु॒राव॑तः ॥
स्वर सहित पद पाठपरि॑ । त्वा॒ । अ॒ग्ने॒ । पुर॑म् । व॒यम् । विप्र॑म् । स॒ह॒स्य॒ । धी॒म॒हि॒ । धृ॒षत्ऽव॑र्णम् । दि॒वेऽदि॑वे । ह॒न्तार॑म् । भ॒ङ्गु॒रऽव॑त: ॥७४.१॥
स्वर रहित मन्त्र
परि त्वाग्ने पुरं वयं विप्रं सहस्य धीमहि। धृषद्वर्णं दिवेदिवे हन्तारं भङ्गुरावतः ॥
स्वर रहित पद पाठपरि । त्वा । अग्ने । पुरम् । वयम् । विप्रम् । सहस्य । धीमहि । धृषत्ऽवर्णम् । दिवेऽदिवे । हन्तारम् । भङ्गुरऽवत: ॥७४.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 71; मन्त्र » 1
भाषार्थ -
(अग्ने) हे अग्रणी प्रधानमन्त्रिन् ! (सहस्य) हे बलशालिन् ! (त्वा विप्रम्) तुझ मेधावी को (वयम्) हम (पुरम् परि धीमहि) दुर्ग के सदृश परिधिरूप करते हैं, (धृषङ् वर्णम्) तुम धर्षकरूप को, (दिवेदिवे) प्रतिदिन (भङ्गुरावतः) नियम भङ्ग करने वालों के (हन्तारम्) हुननकर्ता को।
टिप्पणी -
[पुर= दुर्ग, उपमावाचक पद लुप्त। जैसे राजवर्ग द्वारा स्वरक्षार्थ दुर्ग का आश्रय लिया जाता है, वैसे हम प्रजाजन प्रधानमन्त्री का आश्रय लेते हैं] ।