Loading...
अथर्ववेद > काण्ड 7 > सूक्त 75

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 7/ सूक्त 75/ मन्त्र 2
    सूक्त - उपरिबभ्रवः देवता - अघ्न्या छन्दः - त्र्यवसाना भुरिक्पथ्यापङ्क्तिः सूक्तम् - अघ्न्या सूक्त

    प॑द॒ज्ञा स्थ॒ रम॑तयः॒ संहि॑ता वि॒श्वना॑म्नीः। उप॑ मा देवीर्दे॒वेभि॒रेत॑। इ॒मं गो॒ष्ठमि॒दं सदो॑ घृ॒तेना॒स्मान्त्समु॑क्षत ॥

    स्वर सहित पद पाठ

    प॒द॒ऽज्ञा: । स्थ॒ । रम॑तय: । सम्ऽहि॑ता: । वि॒श्वऽना॑म्नी: । उप॑ । मा॒ । दे॒वी॒: । दे॒वेभि॑: । आ । इ॒त॒ । इ॒मम् । गो॒ऽस्थम् । इ॒दम् । सद॑: । घृ॒तेन॑ । अ॒स्मान् । सम् । उ॒क्ष॒त॒ ॥७९.२॥


    स्वर रहित मन्त्र

    पदज्ञा स्थ रमतयः संहिता विश्वनाम्नीः। उप मा देवीर्देवेभिरेत। इमं गोष्ठमिदं सदो घृतेनास्मान्त्समुक्षत ॥

    स्वर रहित पद पाठ

    पदऽज्ञा: । स्थ । रमतय: । सम्ऽहिता: । विश्वऽनाम्नी: । उप । मा । देवी: । देवेभि: । आ । इत । इमम् । गोऽस्थम् । इदम् । सद: । घृतेन । अस्मान् । सम् । उक्षत ॥७९.२॥

    अथर्ववेद - काण्ड » 7; सूक्त » 75; मन्त्र » 2

    भाषार्थ -
    (पदज्ञाः) निज गन्तव्य मार्ग को जानने वाली (स्थ) तुम हो, (रमतयः) हमारे गृहों या गोष्ठों में रमण करने वाली, अथवा हमें प्रसन्न करने वाली (संहिताः) परस्पर साथ रहने वाली, (विश्वनाम्नीः) भिन्न-भिन्न नामों वाली (देवीः) हे दिव्यगुणवालियो ! (देवेभिः) दिव्यगुणी सन्तानों के साथ (एत) आओ। (इमम् गोष्ठम्) इस गोशाला, (इदम सदः) इस बैठने के स्थान के (मा उप) मेरे समीप आओ, (घृतेन) घृत-दुग्ध द्वारा (अस्मान्) हमें (समुक्षत) सम्यक् सींचो।

    इस भाष्य को एडिट करें
    Top