Sidebar
अथर्ववेद - काण्ड 7/ सूक्त 87/ मन्त्र 1
यो अ॒ग्नौ रु॒द्रो यो अ॒प्स्वन्तर्य ओष॑धीर्वी॒रुध॑ आवि॒वेश॑। य इ॒मा विश्वा॒ भुव॑नानि चा॒क्लृ॒पे तस्मै॑ रु॒द्राय॒ नमो॑ अस्त्व॒ग्नये॑ ॥
स्वर सहित पद पाठय: । अ॒ग्नौ । रु॒द्र: । य: । अ॒प्ऽसु । अ॒न्त: । य: । ओष॑धी: । वी॒रुध॑: । आ॒ऽवि॒वेश॑ । य: । इ॒मा । विश्वा॑ । भुव॑नानि । च॒क्लृ॒पे । तस्मै॑ । रु॒द्राय॑ । नम॑: । अ॒स्तु॒ । अ॒ग्नये॑ ॥९२.१॥
स्वर रहित मन्त्र
यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश। य इमा विश्वा भुवनानि चाक्लृपे तस्मै रुद्राय नमो अस्त्वग्नये ॥
स्वर रहित पद पाठय: । अग्नौ । रुद्र: । य: । अप्ऽसु । अन्त: । य: । ओषधी: । वीरुध: । आऽविवेश । य: । इमा । विश्वा । भुवनानि । चक्लृपे । तस्मै । रुद्राय । नम: । अस्तु । अग्नये ॥९२.१॥
अथर्ववेद - काण्ड » 7; सूक्त » 87; मन्त्र » 1
भाषार्थ -
(यः रुद्रः) जो रुद्र (अग्नौ) अग्नि में (यः) जो (अप्सु अन्तः) जलों के भीतर, (यः) जो (वीरुधः) विविध रूप में प्रादुर्भूत हुआ (ओषधीः) ओषधियों में (आविवेश) प्रविष्ट है। (यः) जिसने (इमा= इमान, विश्वा= विश्वानि) इन सब (भुवनानि) भुवनों को (चाक्लृपे) रचा है, (तस्मै अग्नये) उस सर्वाग्रणी (रुद्राय) रुद्र के लिये (नमः अस्तु) नमस्कार हो।
टिप्पणी -
[रुद्रः = रोदयतीति रुद्रः। जो कि कर्मानुसार प्राणियों को रुलाता है]