अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 1
साह॒स्रस्त्वे॒ष ऋ॑ष॒भः पय॑स्वा॒न्विश्वा॑ रू॒पाणि॑ व॒क्षणा॑सु॒ बिभ्र॑त्। भ॒द्रं दा॒त्रे यज॑मानाय शिक्षन्बार्हस्प॒त्य उ॒स्रिय॒स्तन्तु॒माता॑न् ॥
स्वर सहित पद पाठसा॒ह॒स्र: । त्वे॒ष: । ऋ॒ष॒भ: । पय॑स्वान् । विश्वा॑ । रू॒पाणि॑ । व॒क्षणा॑सु । बिभ्र॑त् । भ॒द्रम् । दा॒त्रे । यज॑मानाय । शिक्ष॑न् । बा॒र्ह॒स्प॒त्य: । उ॒स्रिय॑: । तन्तु॑म् । आ । अ॒ता॒न् ॥४.१॥
स्वर रहित मन्त्र
साहस्रस्त्वेष ऋषभः पयस्वान्विश्वा रूपाणि वक्षणासु बिभ्रत्। भद्रं दात्रे यजमानाय शिक्षन्बार्हस्पत्य उस्रियस्तन्तुमातान् ॥
स्वर रहित पद पाठसाहस्र: । त्वेष: । ऋषभ: । पयस्वान् । विश्वा । रूपाणि । वक्षणासु । बिभ्रत् । भद्रम् । दात्रे । यजमानाय । शिक्षन् । बार्हस्पत्य: । उस्रिय: । तन्तुम् । आ । अतान् ॥४.१॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 1
भाषार्थ -
(साहस्रः) हजारों शक्तियों वाला, या हजारों नक्षत्र-तारागणों का स्वामी, (त्वेषः) देदीप्यमान (ऋषभः) सर्वश्रेष्ठ, (पयस्वान्) दुग्धादि पदार्थों या जलों का स्वामी (वक्षणासु) नदियों में (विश्वारूपाणि) विविध रूपों और आकृतियों वाले प्राणियों का (विभ्रत्) धारण-पोषण करने वाला तू है। (दात्रे यजमानाय) दानशील-यज्ञकर्ता के लिये (भद्रम्) कल्याण-और-सुख (शिक्षन्) देते हुए, –(बार्हस्पत्यः) बृहत्सूर्य के अधिष्ठाता, (उस्रियः) किरणों वाले सूर्य के स्वामी, तू ने (तन्तुम्) संसार-तन्तु को (आततान) फैलाया है।
टिप्पणी -
[मन्त्र में परमेश्वर का वर्णन है। वक्षणासुः "वक्षणाः नदी नाम", (निघं० १।१३)। शिक्षन्, “शिक्षतिः दानकर्मा," (निघं० ३।२०)। बार्हस्पत्य= सौरमण्डल के बड़े-बड़े ग्रहों का पति है सूर्य, और उसका अधिष्ठाता है परमेश्वर। उस्त्रियः= “उस्राः रश्मिनाम" (निघं० १।५); उस्त्रियः—रश्मियों वाला सूर्य अर्थ सूर्य + अच् (अर्श आद्यच्, अष्टा० ५।२|।११७), ऐसे सूर्य का स्वामी। ऋषभः = श्रेष्ठपर्यायः बलीवर्दो वा (उणा० ३।१२३, महर्षि दयानन्द)। वलीवर्द (बैल) के पक्ष में;— साहस्रः = वंश परम्परा द्वारा हजारों गौओं, बैलों का दाता। पयस्वान्= गौ प्रदान द्वारा दुग्धदाता। वक्षणाः= आन्तें या उदरावयव। उस्राः= गावः (निघं० २।११)। तन्तुम्= गो वंशविस्तार।]