अथर्ववेद - काण्ड 10/ सूक्त 5/ मन्त्र 39
सूक्त - ब्रह्मा
देवता - मन्त्रोक्ता
छन्दः - आर्षी गायत्री
सूक्तम् - विजय प्राप्ति सूक्त
स॑प्तऋ॒षीन॒भ्याव॑र्ते। ते मे॒ द्रवि॑णं यच्छन्तु॒ ते मे॑ ब्राह्मणवर्च॒सम् ॥
स्वर सहित पद पाठस॒प्त॒ऽऋ॒षीन् । अ॒भि॒ऽआव॑र्ते । ते । मे॒ । द्रवि॑णम् । य॒च्छ॒न्तु॒ । ते । मे॒ । ब्रा॒ह्म॒ण॒ऽव॒र्च॒सम् ॥५.३९॥
स्वर रहित मन्त्र
सप्तऋषीनभ्यावर्ते। ते मे द्रविणं यच्छन्तु ते मे ब्राह्मणवर्चसम् ॥
स्वर रहित पद पाठसप्तऽऋषीन् । अभिऽआवर्ते । ते । मे । द्रविणम् । यच्छन्तु । ते । मे । ब्राह्मणऽवर्चसम् ॥५.३९॥
अथर्ववेद - काण्ड » 10; सूक्त » 5; मन्त्र » 39
Translation -
I make proper use of the seven Rishis; may they bestow upon me wealth and glory of knowledge.
Footnote -
Seven Rishis: Two eyes, two ears, two nostrils and mouth, or touch, sight. Hearing, Taste, Smell, Mind, Intellect.