अथर्ववेद - काण्ड 15/ सूक्त 10/ मन्त्र 6
सूक्त - अध्यात्म अथवा व्रात्य
देवता - द्विपदासुरी गायत्री
छन्दः - अथर्वा
सूक्तम् - अध्यात्म प्रकरण सूक्त
इ॒यं वा उ॑पृथि॒वी बृह॒स्पति॒र्द्यौरे॒वेन्द्रः॑ ॥
स्वर सहित पद पाठइ॒यम् । वै । ऊं॒ इति॑ । पृ॒थि॒वी । बृह॒स्पति॑ । द्यौ: । ए॒व । इन्द्र॑: ॥१०.६॥
स्वर रहित मन्त्र
इयं वा उपृथिवी बृहस्पतिर्द्यौरेवेन्द्रः ॥
स्वर रहित पद पाठइयम् । वै । ऊं इति । पृथिवी । बृहस्पति । द्यौ: । एव । इन्द्र: ॥१०.६॥
अथर्ववेद - काण्ड » 15; सूक्त » 10; मन्त्र » 6
Translation -
This rule over Earth conduces to moral uplift of mankind and statesmanship to efficient administration.