Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 15/ सूक्त 6/ मन्त्र 11
    सूक्त - अध्यात्म अथवा व्रात्य देवता - साम्नी त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - अध्यात्म प्रकरण सूक्त

    तमि॑तिहा॒सश्च॑पुरा॒णं च॒ गाथा॑श्च नाराशं॒सीश्चा॑नु॒व्यचलन् ॥

    स्वर सहित पद पाठ

    तम् । इ॒ति॒ह॒ऽआ॒स: । च॒ । पु॒रा॒णम् । च॒ । गाथा॑: । च॒ । ना॒रा॒शं॒सी: । च॒ । अ॒नु॒ऽव्य᳡चलन् ॥६.११॥


    स्वर रहित मन्त्र

    तमितिहासश्चपुराणं च गाथाश्च नाराशंसीश्चानुव्यचलन् ॥

    स्वर रहित पद पाठ

    तम् । इतिहऽआस: । च । पुराणम् । च । गाथा: । च । नाराशंसी: । च । अनुऽव्यचलन् ॥६.११॥

    अथर्ववेद - काण्ड » 15; सूक्त » 6; मन्त्र » 11

    Translation -
    He who possesses this Knowledge of God, becomes the dear home of the story of great men, and the history of ancient people, and the versified Vedic texts, and the eulogistic legends of heroes.

    इस भाष्य को एडिट करें
    Top