अथर्ववेद - काण्ड 2/ सूक्त 26/ मन्त्र 1
सूक्त - सविता
देवता - पशुसमूहः
छन्दः - त्रिष्टुप्
सूक्तम् - पशुसंवर्धन सूक्त
ए॒ह य॑न्तु प॒शवो॒ ये प॑रे॒युर्वा॒युर्येषां॑ सहचा॒रं जु॒जोष॑। त्वष्टा॒ येषां॑ रूपधेयानि॒ वेदा॒स्मिन्तान्गो॒ष्ठे स॑वि॒ता नि य॑च्छतु ॥
स्वर सहित पद पाठआ । इ॒ह । य॒न्तु॒ । प॒शव॑: । ये । प॒रा॒ऽई॒यु: । वा॒यु: । येषा॑म् । स॒ह॒ऽचा॒रम् । जु॒जोष॑ । त्वष्टा॑ । येषा॑म् । रू॒प॒ऽधेया॑नि । वेद॑ । अ॒स्मिन् । तान् । गो॒ऽस्थे । स॒वि॒ता । नि । य॒च्छ॒तु॒ ॥२६.१॥
स्वर रहित मन्त्र
एह यन्तु पशवो ये परेयुर्वायुर्येषां सहचारं जुजोष। त्वष्टा येषां रूपधेयानि वेदास्मिन्तान्गोष्ठे सविता नि यच्छतु ॥
स्वर रहित पद पाठआ । इह । यन्तु । पशव: । ये । पराऽईयु: । वायु: । येषाम् । सहऽचारम् । जुजोष । त्वष्टा । येषाम् । रूपऽधेयानि । वेद । अस्मिन् । तान् । गोऽस्थे । सविता । नि । यच्छतु ॥२६.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 26; मन्त्र » 1
Translation -
Let the cattle that have wandered come back home, upon whom soft breeze has attended and delighted and refreshed them. Whose forms and figures are well known to a prudent cowherd. Let the cowherd drive these cattle within this stable. [1]
Footnote -
[1] The cattle go out for grazing in the morning. They enjoy the pure, fresh, open air and are brought back to their stable at the time of sunset by the cowherd who knows the forms and figures of the cattle and recognizes them fully well.