अथर्ववेद - काण्ड 2/ सूक्त 3/ मन्त्र 2
सूक्त - अङ्गिराः
देवता - भैषज्यम्, आयुः, धन्वन्तरिः
छन्दः - अनुष्टुप्
सूक्तम् - आस्रावभेषज सूक्त
आद॒ङ्गा कु॒विद॒ङ्गा श॒तं या भे॑ष॒जानि॑ ते। तेषा॑मसि॒ त्वमु॑त्त॒मम॑नास्रा॒वमरो॑गणम् ॥
स्वर सहित पद पाठआत् । अ॒ङ्ग । कु॒वित् । अ॒ङ्ग । श॒तम् । या । भे॒ष॒जानि॑ । ते॒ । तेषा॑म् । अ॒सि॒ । त्वम् । उ॒त्ऽत॒मम् । अ॒ना॒स्रा॒वम् । अरो॑गणम् ॥३.२॥
स्वर रहित मन्त्र
आदङ्गा कुविदङ्गा शतं या भेषजानि ते। तेषामसि त्वमुत्तममनास्रावमरोगणम् ॥
स्वर रहित पद पाठआत् । अङ्ग । कुवित् । अङ्ग । शतम् । या । भेषजानि । ते । तेषाम् । असि । त्वम् । उत्ऽतमम् । अनास्रावम् । अरोगणम् ॥३.२॥
अथर्ववेद - काण्ड » 2; सूक्त » 3; मन्त्र » 2
Translation -
O dear God, O most dear God, among hundreds of medicines created by Thee; Most Excellent art Thou curing disease and morbid flow of semen. [1]
Footnote -
[1] There may be hundreds of medicines for excessive flow of semen, but the best medicine is diverting one's mind towards God, observing the laws of celibacy, as preached by Him, and meditating upon Him constantly. God’s remembrance in the medicine of medicines.