अथर्ववेद - काण्ड 2/ सूक्त 4/ मन्त्र 1
सूक्त - अथर्वा
देवता - चन्द्रमा अथवा जङ्गिडः
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायु प्राप्ति सूक्त
दी॑र्घायु॒त्वाय॑ बृहते रणा॒यारि॑ष्यन्तो॒ दक्ष॑माणाः॒ सदै॒व। म॒णिं वि॑ष्कन्ध॒दूष॑णं जङ्गि॒डं बि॑भृमो व॒यम् ॥
स्वर सहित पद पाठदी॒र्घा॒यु॒ऽत्वाय॑ । बृ॒ह॒ते । रणा॑य । अरि॑ष्यन्त: । दक्ष॑माणा: । सदा॑ । ए॒व । म॒णिम् । वि॒स्क॒न्ध॒ऽदूष॑णम् । ज॒ङ्गि॒डम् । बि॒भृ॒म॒: । व॒यम् ॥४.१॥
स्वर रहित मन्त्र
दीर्घायुत्वाय बृहते रणायारिष्यन्तो दक्षमाणाः सदैव। मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् ॥
स्वर रहित पद पाठदीर्घायुऽत्वाय । बृहते । रणाय । अरिष्यन्त: । दक्षमाणा: । सदा । एव । मणिम् । विस्कन्धऽदूषणम् । जङ्गिडम् । बिभृम: । वयम् ॥४.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 4; मन्त्र » 1
Translation -
For length of life, for success in life’s struggle, uninjured, ever exerting, may we accept God, the Praiseworthy Devourer of sins, and the Averter of obstacles. [1]
Footnote -
[1] Sayana interprets जङ्गिड as a tree found near Benaras. This explanation is illogical, as it savors of history, but the Vedas are free from history. The word means devours all sins. Griffith explains the word to mean a plant frequently mentioned in Atharvaveda as a charm against demons and a specific for various diseases. This interpretation too is irrational. Griffith writes vishkandha is probably rheumatism, and the name of the fiend to whose malignity the diseases was attributed. This does not appeal to reason. The word means God, Who is the Averter of obstacles.