Loading...
अथर्ववेद > काण्ड 2 > सूक्त 5

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 2/ सूक्त 5/ मन्त्र 3
    सूक्त - भृगुराथर्वणः देवता - इन्द्रः छन्दः - विराट्पथ्याबृहती सूक्तम् - इन्द्रशौर्य सूक्त

    इन्द्र॑स्तुरा॒षाण्मि॒त्रो वृ॒त्रं यो ज॒घान॑ य॒तीर्न। बि॒भेद॑ व॒लं भृगु॒र्न स॑सहे॒ शत्रू॒न्मदे॒ सोम॑स्य ॥

    स्वर सहित पद पाठ

    इन्द्र॑: । तु॒रा॒षाट् । मि॒त्र: । वृ॒त्रम् । य: । ज॒घान॑ । य॒ती: । न । बि॒भेद॑ । व॒लम् । भृगु॑: । न । स॒स॒हे॒ । शत्रू॑न् । मदे॑ । सोम॑स्य ॥५.३॥


    स्वर रहित मन्त्र

    इन्द्रस्तुराषाण्मित्रो वृत्रं यो जघान यतीर्न। बिभेद वलं भृगुर्न ससहे शत्रून्मदे सोमस्य ॥

    स्वर रहित पद पाठ

    इन्द्र: । तुराषाट् । मित्र: । वृत्रम् । य: । जघान । यती: । न । बिभेद । वलम् । भृगु: । न । ससहे । शत्रून् । मदे । सोमस्य ॥५.३॥

    अथर्ववेद - काण्ड » 2; सूक्त » 5; मन्त्र » 3

    Translation -
    The Swift-conquering king is the friend of his subjects. Just as a Yogi, the observer of Yam as and Niyamas, overcomes ignorance, lust and anger, foes to his meditation, so does the king destroy the enemy of his state. Just as the Sun disperses the cloud, so does the king shatter the forces of the enemy, and quell his foes in the rapturous joy of power. [1]

    इस भाष्य को एडिट करें
    Top