अथर्ववेद - काण्ड 2/ सूक्त 9/ मन्त्र 1
सूक्त - भृग्वङ्गिराः
देवता - वनस्पतिः, यक्ष्मनाशनम्
छन्दः - विराट्प्रस्तारपङ्क्तिः
सूक्तम् - दीर्घायु प्राप्ति सूक्त
दश॑वृक्ष मु॒ञ्चेमं रक्ष॑सो॒ ग्राह्या॒ अधि॒ यैनं॑ ज॒ग्राह॒ पर्व॑सु। अथो॑ एनं वनस्पते जी॒वानां॑ लो॒कमुन्न॑य ॥
स्वर सहित पद पाठदश॑ऽवृक्ष । मु॒ञ्च । इ॒मम् । रक्ष॑स: । ग्राह्या॑: । अधि॑ । या । ए॒न॒म्। ज॒ग्राह॑ । पर्व॑ऽसु । अथो॒ इति॑ । ए॒न॒म् । व॒न॒स्प॒ते॒ । जी॒वाना॑म् । लो॒कम् । उत् । न॒य॒ ॥९.१॥
स्वर रहित मन्त्र
दशवृक्ष मुञ्चेमं रक्षसो ग्राह्या अधि यैनं जग्राह पर्वसु। अथो एनं वनस्पते जीवानां लोकमुन्नय ॥
स्वर रहित पद पाठदशऽवृक्ष । मुञ्च । इमम् । रक्षस: । ग्राह्या: । अधि । या । एनम्। जग्राह । पर्वऽसु । अथो इति । एनम् । वनस्पते । जीवानाम् । लोकम् । उत् । नय ॥९.१॥
अथर्ववेद - काण्ड » 2; सूक्त » 9; मन्त्र » 1
Translation -
Free this soul, O God, from the tempting snare of the demon of destructive ignorance, that has completely taken hold of it. O God, the Lord of souls, elevate this world of sentient beings. [1]
Footnote -
[1] दशवृक्ष (Dashvriksha) means God, that cuts asunder the ten pranas [breaths] that bind the soul. Vriksha is spoken of as God, and [vans] as soul in the Vedas and Upanishads. Here vana does not refer to a tree as some commentators interpret it.